A 430-4 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/4
Title: Samarasāra
Dimensions: 25.7 x 10.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 851
Acc No.: NAK 5/4542
Remarks:
Reel No. A 430-4 Inventory No. 59765
Title Samarasāraṭīkā
Author Rāmacandrasomayāji / Bharata
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 25.0 x 10.5 cm
Folios 32
Lines per Folio 9
Foliation figures on the verso,
Date of Copying NS 851
Place of Deposit NAK
Accession No. 5/4542
Manuscript Features
On the exposure 2 is written śrīgaṇēśāya namaḥ ... in devanagari script and rest lines are written in maithili script
Excerpts
«Beginning of the root text:»
natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ |
vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīkṣitāṃ || 1 ||
bahudhā (6) vidadhe sadāśivotra
svarataṃtrāṇi tad ekavākyatāṃ tu |
bhagavān ayam eva veda samyag
gurumārgānugato(7) ' paras tu lokaḥ || 2 || (fol. 1v5–7)
«Beginning of the commentary:»
❖ svasti || śrīgaṇapataye namaḥ ||
abhivaṃdya rāmacaṃdraṃ
guru (!) tad uktaṃ svaragraṃthaṃ |
vivṛṇomi yathāprajñaṃ
tad abhihitā[[matā]]rthānusāreṇa || 1 ||
(2) tatra śrīrāmacandranāmā graṃthakṛt prārīpsitagraṃthaparisamāptiparipaṃthipratyūhāpohāya[[nāśāya]] śiṣṭācāraparipālanāya [[ca]] gurupraṇāmaṃ [[cikīrṣi]] (!) pra(3)tijānīte || natveti || (fol. 1v1–3)
End
śrīsūryyadāsanāmā janiṃ janma ā(5)yeti saṃbandhaḥ yanmātur viśāllākṣyā yaśasā daśadiśavallakṣāḥ dhavalitāḥ sa rāmacandranāmā somayājī kaviḥ | naimiṣe araṇye vasan proktaṃ yatsvaraśāstraṃ tasya yaḥ sārotyuṣaḥ yuktāśas tasya nicitiṃ saṃcayaṃ vyakarod iti anvayaḥ || 87 ||(6) ||(fol. 34v4–6)
Colophon
iti śrīrāmacaṃdrasomayājiviracitasamarasāraṭīkāyāṃ bharatakṛtā samāptāḥ || ||
bhagnadṛṣṭikaṭigrīva (8)-------- yatnena paripālayet ||
saṃ 851 bhādrapadamāse śuklapakṣa saptamyāṃ tithau ||(fol. 34v7–8)
Microfilm Details
Reel No. A 430/4
Date of Filming 06-10-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 12-09-2006
Bibliography