A 430-4 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/4
Title: Samarasāra
Dimensions: 25.7 x 10.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 851
Acc No.: NAK 5/4542
Remarks:


Reel No. A 430-4 Inventory No. 59765

Title Samarasāraṭīkā

Author Rāmacandrasomayāji / Bharata

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Folios 32

Lines per Folio 9

Foliation figures on the verso,

Date of Copying NS 851

Place of Deposit NAK

Accession No. 5/4542

Manuscript Features

On the exposure 2 is written śrīgaṇēśāya namaḥ ... in devanagari script and rest lines are written in maithili script

Excerpts

«Beginning of the root text:»

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ |

vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīkṣitāṃ || 1 ||

bahudhā (6) vidadhe sadāśivotra

svarataṃtrāṇi tad ekavākyatāṃ tu |

bhagavān ayam eva veda samyag

gurumārgānugato(7) ' paras tu lokaḥ || 2 || (fol. 1v5–7)

«Beginning of the commentary:»

❖ svasti || śrīgaṇapataye namaḥ ||

abhivaṃdya rāmacaṃdraṃ

guru (!) tad uktaṃ svaragraṃthaṃ |

vivṛṇomi yathāprajñaṃ

tad abhihitā[[matā]]rthānusāreṇa || 1 ||

(2) tatra śrīrāmacandranāmā graṃthakṛt prārīpsitagraṃthaparisamāptiparipaṃthipratyūhāpohāya[[nāśāya]] śiṣṭācāraparipālanāya [[ca]] gurupraṇāmaṃ [[cikīrṣi]] (!) pra(3)tijānīte ||  natveti || (fol. 1v1–3)

End

śrīsūryyadāsanāmā janiṃ janma ā(5)yeti saṃbandhaḥ yanmātur viśāllākṣyā yaśasā daśadiśavallakṣāḥ dhavalitāḥ sa rāmacandranāmā somayājī kaviḥ | naimiṣe araṇye vasan proktaṃ yatsvaraśāstraṃ tasya yaḥ sārotyuṣaḥ yuktāśas tasya nicitiṃ saṃcayaṃ vyakarod iti anvayaḥ || 87 ||(6) ||(fol. 34v4–6)

Colophon

iti śrīrāmacaṃdrasomayājiviracitasamarasāraṭīkāyāṃ bharatakṛtā samāptāḥ || ||

bhagnadṛṣṭikaṭigrīva (8)-------- yatnena paripālayet ||

saṃ 851 bhādrapadamāse śuklapakṣa saptamyāṃ tithau ||(fol. 34v7–8)

Microfilm Details

Reel No. A 430/4

Date of Filming 06-10-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 12-09-2006

Bibliography